12 utsāhaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

१२ उत्साहपरिवर्तः

12 utsāhaparivartaḥ|



atha khalu bhaiṣajyarājo bodhisattvo mahāsattvo mahāpratibhānaśca bodhisattvo mahāsattvo viṃśatibodhisattvaśatasahasraparivāro bhagavataḥ saṃmukhamimāṃ vācamabhāṣetām-alpotsuko bhagavān bhavatvasminnarthe| vayamimaṃ bhagavan dharmaparyāyaṃ tathāgatasya parinirvṛtasya sattvānāṃ deśayiṣyāmaḥ saṃprakāśayiṣyāmaḥ| kiṃcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti, parīttakuśalamūlā adhimānikā lābhasatkārasaṃniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulāḥ, api tu khalu punarvayaṃ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ| kāyajīvitaṃ ca vayaṃ bhagavan utsṛjya idaṃ sūtraṃ prakāśayiṣyāmaḥ| alpotsuko bhagavān bhavatviti||



atha khalu tasyāṃ parṣadi śaikṣāśaikṣāṇāṃ bhikṣūṇāṃ pañcamātrāṇi bhikṣuśatāni bhagavanta metadūcuḥ-vayamapi bhagavan utsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayitum, api tu khalu punarbhagavan anyāsu lokadhātuṣviti| atha khalu yāvantaste bhagavataḥ śrāvakāḥ śaikṣāśaikṣā bhagavatā vyākṛtā anuttarāyāṃ samyaksaṃbodhau, aṣṭau bhikṣusahasrāṇi, sarvāṇi tāni yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantametadūcuḥ-alpotsuko bhagavān bhavatu| vayamapīmaṃ dharmaparyāyaṃ saṃprakāśayiṣyāmastathāgatasya parinirvṛtasya paścime kāle paścime samaye api tvanyāsu lokadhātuṣu| tatkasya hetoḥ? asyāṃ bhagavan sahāyāṃ lokadhātau adhimānikāḥ sattvā alpakuśalamūlā nityaṃ vyāpannacittāḥ śaṭhā vaṅkajātīyāḥ||



atha khalu mahāprajāpatī gautamī bhagavato mātṛbhaginī ṣaḍbhirbhikṣuṇīsahasraiḥ sārdhaṃ śaikṣāśaikṣābhirbhikṣuṇībhiḥ utthāyāsanād yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamullokayantī sthitābhūt| atha khalu bhagavāṃstasyāṃ velāyāṃ mahāprajāpatīṃ gautamīmāmantrayāmāsa-kiṃ tvaṃ gautami durmanasvinī sthitā tathāgataṃ vyavalokayasi? nāhaṃ parikīrtitā vyākṛtā ca anuttarāyāṃ samyaksaṃbodhau| api tu khalu punargautami sarvaparṣadvayākaraṇena vyākṛtāsi| api tu khalu punastvaṃ gautami ita upādāya aṣṭātriṃśatāṃ buddhakoṭīniyutaśatasahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kṛtvā bodhisattvā mahāsattvo dharmabhāṇako bhaviṣyasi| imānyapi ṣaḍ bhikṣuṇīsahasrāṇi śaikṣāśaikṣāṇāṃ bhikṣuṇīnāṃ tvayaiva sārdhaṃ teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike bodhisattvā dharmabhāṇakā bhaviṣyanti| tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| sa ca gautami sarvasattvapriyadarśanastathāgato'rhan samyaksaṃbuddhastāni ṣaḍ bodhisattvasahasrāṇi paraṃparāvyākaraṇena vyākariṣyatyanuttarāyāṃ samyaksaṃbodhau||



atha khalu rāhulamāturyaśodharāyā bhikṣuṇyā etadabhavat-na me bhagavatā nāmadheyaṃ parikīrtitam| atha khalu bhagavān yaśodharāyā bhikṣuṇyāścetasaiva cetaḥparivitarkamājñāya yaśodharāṃ bhikṣuṇīmetadavocat-ārocayāmi te yaśodhare, prativedayāmi te| tvamapi daśānāṃ buddhakoṭīsahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kṛtvā bodhisattvo dharmabhāṇako bhaviṣyasi| bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasaṃpannaḥ sugatolokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau| aparimitaṃ ca tasya bhagavato raśmiśatasahasraparipūrṇadhvajasya tathāgatasyārhataḥ samyaksaṃbuddhasyāyuṣpramāṇaṃ bhaviṣyati||



atha khalu mahāprajāpatī gautamī bhikṣuṇī ṣaḍbhikṣuṇīsahasraparivārā yaśodharā ca bhikṣuṇī caturbhikṣuṇīsahasraparivārā bhagavato'ntikāt svakaṃ vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptāśca tasyāṃ velāyāmimāṃ gāthāmabhāṣanta—



bhagavan vinetāsi vināyako'si

śāstāsi lokasya sadevakasya|

āśvāsadātā naradevapūjito

vayaṃ pi saṃtoṣita adya nātha||1||



atha khalu tā bhikṣuṇyaḥ imāṃ gāthāṃ bhāṣitvā bhagavantametadūcuḥ-vayamapi bhagavan samutsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayituṃ paścime kāle paścime samaye, api tvanyāsu lokadhātuṣviti||



atha khalu bhagavān yena tānyaśītibodhisattvakoṭīnayutaśatasahasrāṇi dhāraṇīpratilabdhānāṃ bodhisattvānāmavaivartikadharmacakrapravartakānāṃ tenāvalokayāmāsa| atha khalu te bodhisattvā mahāsattvāḥ samanantarāvalokitā bhagavatā utthāyāsanebhyo yena bhagavāṃstenāñjaliṃ praṇāmyaivaṃ cintayāmāsuḥ-asmākaṃ bhagavān adhyeṣati asya dharmaparyāyasya saṃprakāśanatāyai| te khalvevamanuvicintya saṃprakampitāḥ parasparamūcuḥ-kathaṃ vayaṃ kulaputrāḥ kariṣyāmo yad bhagavānadhyeṣati asya dharmaparyāyasyānāgate'dhvani saṃprakāśanatāyai? atha khalu te kulaputrā bhagavato gauraveṇa ātmanaśca purvacaryāpraṇidhānena bhagavato'bhimukhaṃ siṃhanādaṃ nadante sma-vayaṃ bhagavan anāgate'dhvani imaṃ dharmaparyāyaṃ tathāgate parinirvṛte daśasu dikṣu gatvā sarvasattvāllekhayiṣyāmaḥ pāṭhayiṣyāmaścintāpayiṣyāmaḥ prakāśayiṣyāmo bhagavata evānubhāvena| bhagavāṃśca asmākamanyalokadhātusthito rakṣāvaraṇaguptiṃ kariṣyati||



atha khalu te bodhisattvā mahāsattvāḥ samasaṃgītyā bhagavantamābhirgāthābhiradhyabhāṣanta—



alpotsukastvaṃ bhagavan bhavasva

vayaṃ tadā te parinirvṛtasya|

svaṃ paścime kāli subhairavasmin

prakāśayiṣyāmida sūtramuttamam||2||



ākrośāṃstarjanāṃścaiva daṇḍa-udgūraṇāni ca|

bālānāṃ saṃsahiṣyāmo'dhivāsiṣyāma nāyaka||3||



durbuddhinaśca vaṅkāśca śaṭhā bālādhimāninaḥ|

aprāpte prāptasaṃjñī ca ghore kālasmi paścime||4||



araṇyavṛttakāścaiva kanthāṃ prāvariyāṇa ca|

saṃlekhavṛtticāri sma evaṃ vakṣyanti durmatī||5||



raseṣu gṛddha saktāśca gṛhīṇāṃ dharma deśayī|

satkṛtāśca bhaviṣyanti ṣaḍabhijñā yathā tathā||6||



raudracittāśca duṣṭāśca gṛhavittavicintakāḥ|

araṇyaguptiṃ praviśitvā asmākaṃ parivādakāḥ||7||



asmākaṃ caiva vakṣyanti lābhasatkāraniśritāḥ|

tīrthikā batime bhikṣū svāni kāvyāni deśayuḥ||8||



svayaṃ sūtrāṇi granthitvā lābhasatkārahetavaḥ|

parṣāya madhye bhāṣante asmākamanukuṭṭakāḥ||9||



rājeṣu rājaputreṣu rājāmātyeṣu vā tathā|

viprāṇāṃ gṛhapatīnāṃ ca anyeṣāṃ cāpi bhikṣuṇām||10||



vakṣyantyavarṇamasmākaṃ tīrthyavādaṃ ca kārayī|

sarvaṃ vayaṃ kṣamiṣyāmo gauraveṇa maharṣiṇām||11||



ye cāsmān kutsayiṣyanti tasmin kālasmi durmatī|

ime buddhā bhaviṣyanti kṣamiṣyāmatha sarvaśaḥ||12||



kalpasaṃkṣobhamīṣmasmin dāruṇasmi mahābhaye|

yakṣarūpā bahu bhikṣū asmākaṃ paribhāṣakāḥ||13||



gauraveṇeha lokendre utsahāma suduṣkaram|

kṣāntīya kakṣyāṃ bandhitvā sūtrametaṃ prakāśaye||14||



anarthikāḥ sma kāyena jīvitena ca nāyaka|

arthikāśca sma bodhīya tava nikṣepadhārakāḥ||15||



bhagavāneva jānīte yādṛśāḥ pāpabhikṣavaḥ|

paścime kāli bheṣyanti saṃdhābhāṣyamajānakāḥ||16||



bhṛkuṭī sarva soḍhavyā aprajñaptiḥ punaḥ punaḥ|

niṣkāsanaṃ vihārebhyo bandhakuṭṭī bahūvidhā||17||



ājñaptiṃ lokanāthasya smarantā kāli paścime|

bhāṣiṣyāma idaṃ sūtraṃ parṣanmadhye viśāradāḥ ||18||



nagareṣvatha grāmeṣu ye bheṣyanti ihārthikāḥ|

gatvā gatvāsya dāsyāmo nikṣepaṃ tava nāyaka||19||



preṣaṇaṃ tava lokendra kariṣyāmo mahāmune|

alpotsuko bhava tvaṃ hi śāntiprāpto sunirvṛtaḥ||20||



sarve ca lokapradyotā āgatā ye diśo daśa|

satyāṃ vācaṃ prabhāṣāmo adhimuktiṃ vijānasi||21||



ityāryasaddharmapuṇḍarīke dharmaparyāye utsāhaparivarto nāma dvādaśamaḥ||